Contact Us

Name

Email *

Message *

Thursday 29 September 2016

Soundarya Lahari - Sloka: 46


Beneficial Results: 
புத்திரப் பிராப்தி Begetting of male progeny.
Detachment (vairaagyam), activation of agna chakram


ललाटं लावण्यद्युतिविमलमाभाति तव य-
द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६॥

Sunday 25 September 2016

Atmarpanastuti - Sloka 40


चारुस्मेराननसरसिजं चन्द्ररेखावतंसं
फुल्लन्मल्लीकुसुमकलिकादामसौभाग्यचोरम् ।
अन्तःपश्याम्यचलसुतया रत्नपीठे निषण्णं
लोकातीतं सततशिवदं रूपमप्राकृतं ते ॥ ४०॥

Sunday 18 September 2016

Atmarpanastuti - Sloka 39


अन्तर्बाष्पाकुलितनयनानन्तरङ्गानपश्यन्
अग्रे घोषं रुदितबहुलं कातराणामश्रुण्वन् ।
अत्युत्क्रान्तिश्रममगणयन् अन्तकाले कपर्दिन्
अङ्घ्रिद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा ॥ ३९॥

Friday 16 September 2016

Soundarya Lahari - Sloka: 45


Beneficial Results: 
முக்காலத்தையும் உணர
Eloquence, foretelling the future, blessings of the eight Goddesses of wealth.


अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५॥

Sunday 11 September 2016

Atmarpanastuti - Sloka 38


काले कण्ठस्फुरदसुकलालेशसत्तावलोक-
व्याग्रोदग्रव्यसनिसकलस्निग्घरुद्धोपकण्ठे।
अन्तस्तोदैरवधिरहितामार्तिमापद्यमानो-
ऽप्यङिघ्रद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा॥ ३८॥

Sunday 4 September 2016

Atmarpanastuti - Sloka 37


कीटा नागास्तरव इति वा किं न सन्ति स्थलेषु
त्वत्पादाम्भोरुहपरिमलोद्वाहिमन्दानिलेषु ।
तेष्वेकं वा सृज पुनरिमं नाथ दीनार्त्तिहारिन्
आतोषान्मां मृड भवमहाङ्गारनद्यां लुठन्तम् ॥ ३७॥

Thursday 1 September 2016

Soundarya Lahari - Sloka: 44


Beneficial Results: 
நலம் சேர்க்கும் சீமந்தம் Prosperity (sowbhagyam) for women.
Cures hysteria as well as other diseases and sufferings, enables person to gain mastery over others.


तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी
परीवाहस्रोतः-सरणिरिव सीमन्तसरणिः।
वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर
द्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम् ॥ ४४ ॥