Contact Us

Name

Email *

Message *

Friday 28 April 2017

Akshaya Tritiya


विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । 
आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥
- श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम्

viṣṇupriye namastubhyaṃ namastubhyaṃ jagaddhite । 
ārtahantri namastubhyaṃ samṛddhiṃ kuru me sadā ॥
- śrīlakṣmīstotraṃ agastyaracitam

Meaning: O Dear to Vishnu, I bow to you, I bow to you, O benefitter of this World. Destroying my suffering, bestow prosperity on me always, I bow to you.

Wednesday 26 April 2017

Soundarya Lahari - Sloka: 60


Beneficial Results: 
வாக்குப்பலிதம் Prognostication
Great knowledge, skill in fine arts, eloquence, removes dumbness, provides power of foretelling future events.


सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । 
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो 
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥

Monday 24 April 2017

Shivananda Lahari - Sloka: 14


பரமசிவன் தீனபந்து | Parameshvara is the kith and kin of the poor


प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४॥

Monday 10 April 2017

Soundarya Lahari - Sloka: 59


Beneficial Results: 
ஸர்வ ஜன வச்யம் Attracting everyone.
Extremely magnetic to the world.


स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९॥

Saturday 8 April 2017

Shivananda Lahari - Sloka: 13


பரமசிவன் தீனரக்ஷகன் | Parameshvara is the protector of the poor



असारे संसारे निजभजनदूरे जडधिया 
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् । 
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण- 
स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३॥