Contact Us

Name

Email *

Message *

Monday 28 August 2017

Mahalaya Paksha


The mahalaya paksha tarpana sankalpam reads: "...kanyAgathe savitari AshADyAhA panchama aparapaksha prayuktha mAhAlaya paksha puNyakAle...". The mahalaya paksha (aparapaksha) is the fifth paksha (fortnight) beginning with Ashada masa purnima. In southern and western India, it falls in the Hindu lunar month of Bhadrapada (September-October), beginning with the full moon day (purnima) that occurs immediately after Ganesh chaturthi and ending with the new moon day known as sarvapitru amavasya or mahalaya amavasya.

Monday 21 August 2017

Soundarya Lahari - Sloka: 68


Beneficial Results: 
ராஜ வச்யம் Attracting the King
Charm and magnetic attraction, followed by masses.


भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
मृणालीलालित्यम् वहति यदधो हारलतिका ॥ ६८॥

Saturday 19 August 2017

Shivananda Lahari - Sloka: 22


உள்ளங்கவர் கள்வன் | Thief of Hearts


प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
प्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२॥

Monday 7 August 2017

Soundarya Lahari - Sloka: 67


Beneficial Results: 
புத்துணர்ச்சி Rejuvenation.
Loved by all, royal and governmental favors.


कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ ६७॥

Saturday 5 August 2017

Shivananda Lahari - Sloka: 21


மனது சிவன் தங்கும் கூடாரம் | Mind is Shiva's tent


धृतिस्तंभाधारां दृढगुणनिबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिवगणैः सेवित विभो ॥ २१॥