Contact Us

Name

Email *

Message *

Saturday 30 December 2017

Shivananda Lahari - Sloka: 31


நஞ்சுண்டு நானிலங் காத்தவன் | He drank poison to save the world


नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१॥

Sunday 17 December 2017

Soundarya Lahari - Sloka: 76


Beneficial Results: 
காமஜயம் Victory over desire/lust
Activation of manipoorka chakra and anahatha chakraKnowledge of the self, success in financial and legal affairs.


हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६॥

Friday 15 December 2017

Shivananda Lahari - Sloka: 30


எங்கும் நிறைந்தவனுக்கு பூஜை எங்கனம்? | How to do pooja for the omnipresent?


वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद् बालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो ॥ ३०॥

Sunday 3 December 2017

Soundarya Lahari - Sloka: 75


Beneficial Results: 
கவி பாடும் திறமை Gift of poesy. Good memory and attention.
Beneficial for composers, poets and for creative work. Great fame and recognition.


तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५॥

Saturday 2 December 2017

Karthigai Deepam Festival (கார்த்திகை தீபத்திருவிழா)


Karthigai Deepam (கார்த்திகை தீபம்) festival is celebrated mainly in Tamil Nadu, on Poornima (full moon day) of the tamizh month Karthigai (mid-November to mid-December) as per Tamil calendar. This tradition can be roughly described as Diwali of the South India, observed in every home and every temple. Celebrations of Karthigai festival is extremely famous in Tiruvannamalai hills. It is celebrated as a ten day festival and is refereed to as Karthigai Brahmotsavam.

Friday 1 December 2017

Shivananda Lahari - Sloka: 29


சாக்ஷுஷீ தீக்ஷை | Chaksushi Diksha


त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९॥